B 437-15 Naipālavarṣakriyāsaṃgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 437/15
Title: Naipālavarṣakriyāsaṃgraha
Dimensions: 24.6 x 13 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1543
Remarks:
Reel No. B 437-15 Inventory No. 45143
Title Naipālavarṣakriyāsaṃgraha
Author Śrīkaṇṭhopādhyāya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 13.0 cm
Folios 22
Lines per Folio 9
Foliation figures in both margins on the verso in the left under the word varṣa and in the left under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1543
Manuscript Features
On the cover-leaf(1r) is written: varṣakriyā(naipālavarṣakriyā
22r is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha varṣakriyā ||
buddhidāśāradāṃ devīṃ pustavīṇādharāṃ parāṃ
varadābhayaśobhādyāṃ vaṃde tāṃ karuṇāmayīm ||
taṃtra<nowiki>[ṃ] śrutiṃ ca paurāṇaṃ varṣakriyādikaṃ tathā ||</nowiki>
bauddhagraṃthapramāṇaṃ ca kṛṣṭvā graṃthaṃ tanomy ahaṃ || ||
atha caitrakṛtyaṃ || gārgye ||
vāsaṃtīyamahāpūjā śāradīyavad ācaret ||
tatphalaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ || ||
rāmanavamī āśvinavat ghaṭasthānādicāraṇaparyyaṃtaṃ kṛtya || nīvādikvātha || rājamārttaṇḍe ||
madhūranīvapatraṃ ca †yottim† eṣa gate ravau ||
sarvarogāḥ vinaśyaṃni labhate vāṃchitaṃ phalaṃ || ||
gautamīye ||
caitre ca viśvayātrāyāṃ dhvajasyotthānakaṃ caret ||
sarvaddukhāni naśyaṃti sarvaśatrukṣayāya ca || (fol. 1v1–9)
End
aṣṭhagaṃdhaṃ cābhrakaṃ ca phalgudhūlīsamanvitaḥ ||
sugaṃdhaiḥ tailapūpaṃ ca datvā mokṣam avāpnuyāt || ||
bhūtacaturdaśīmahākālasaṃhitāyāṃ ||
phālguṇakṛṣṇabhūtāhe nāmnā bhūtacaturadśī ||
taddine śivapūjāṃ ca surāṃmāṃsopacārataḥ ||
kajjalaṃ netrayo<nowiki>[r] dady</nowiki>ād jāyate lohamudrikāḥ ||
anena vidhinā vatsa padaṃ ga[c]chati śāṃkaraṃ ||
salavvāke ||
phālguṇasya amāvāsyāṃ mahāpūjāṃ samācaret ||
aśvadhāvanakaṃ kuryād yātrāṃ karoti mānavaḥ ||
śatrunāśaṃ mahāpuṇyaṃ aśvapracaraṇena tu ||
prakṣepanaṃ ca siṃdūraṃ vyādhiduḥkanivāraṇaṃ ||
saṃvatsaraśubhaṃ proktaṃ śivasya vacanaṃ yathā ||
śrīkaṇṭhānaṃdavipreṇa naipālasya†kri†mataṃ ||
saṃkṣepenaiva kathitaṃ lokānāṃ hitakāmyayā || (fol. 22v1–7)
Colophon
iti śrīśrīkaṇṭhānaṃdopādhyāyaviracitaṃ
naipālavarṣakriyāsaṃgraha(!) samāptam || || śubham || || ❁ || ||
❁ || (fol. 22vb8–9)
Microfilm Details
Reel No. B 437/15
Date of Filming 02-04-1989
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 29-04-2009
Bibliography