B 437-15 Naipālavarṣakriyāsaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 437/15
Title: Naipālavarṣakriyāsaṃgraha
Dimensions: 24.6 x 13 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1543
Remarks:


Reel No. B 437-15 Inventory No. 45143

Title Naipālavarṣakriyāsaṃgraha

Author Śrīkaṇṭhopādhyāya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 13.0 cm

Folios 22

Lines per Folio 9

Foliation figures in both margins on the verso in the left under the word varṣa and in the left under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1543

Manuscript Features

On the cover-leaf(1r) is written: varṣakriyā(naipālavarṣakriyā

22r is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha varṣakriyā ||

buddhidāśāradāṃ devīṃ pustavīṇādharāṃ parāṃ

varadābhayaśobhādyāṃ vaṃde tāṃ karuṇāmayīm ||

taṃtra<nowiki>[ṃ] śrutiṃ ca paurāṇaṃ varṣakriyādikaṃ tathā ||</nowiki>

bauddhagraṃthapramāṇaṃ ca kṛṣṭvā graṃthaṃ tanomy ahaṃ || ||

atha caitrakṛtyaṃ || gārgye ||

vāsaṃtīyamahāpūjā śāradīyavad ācaret ||

tatphalaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ || ||

rāmanavamī āśvinavat ghaṭasthānādicāraṇaparyyaṃtaṃ kṛtya || nīvādikvātha || rājamārttaṇḍe ||

madhūranīvapatraṃ ca †yottim† eṣa gate ravau ||

sarvarogāḥ vinaśyaṃni labhate vāṃchitaṃ phalaṃ || ||

gautamīye ||

caitre ca viśvayātrāyāṃ dhvajasyotthānakaṃ caret ||

sarvaddukhāni naśyaṃti sarvaśatrukṣayāya ca || (fol. 1v1–9)


End

aṣṭhagaṃdhaṃ cābhrakaṃ ca phalgudhūlīsamanvitaḥ ||

sugaṃdhaiḥ tailapūpaṃ ca datvā mokṣam avāpnuyāt || ||

bhūtacaturdaśīmahākālasaṃhitāyāṃ ||

phālguṇakṛṣṇabhūtāhe nāmnā bhūtacaturadśī ||

taddine śivapūjāṃ ca surāṃmāṃsopacārataḥ ||

kajjalaṃ netrayo<nowiki>[r] dady</nowiki>ād jāyate lohamudrikāḥ ||

anena vidhinā vatsa padaṃ ga[c]chati śāṃkaraṃ ||

salavvāke ||

phālguṇasya amāvāsyāṃ mahāpūjāṃ samācaret ||

aśvadhāvanakaṃ kuryād yātrāṃ karoti mānavaḥ ||

śatrunāśaṃ mahāpuṇyaṃ aśvapracaraṇena tu ||

prakṣepanaṃ ca siṃdūraṃ vyādhiduḥkanivāraṇaṃ ||

saṃvatsaraśubhaṃ proktaṃ śivasya vacanaṃ yathā ||

śrīkaṇṭhānaṃdavipreṇa naipālasya†kri†mataṃ ||

saṃkṣepenaiva kathitaṃ lokānāṃ hitakāmyayā || (fol. 22v1–7)


Colophon

iti śrīśrīkaṇṭhānaṃdopādhyāyaviracitaṃ

naipālavarṣakriyāsaṃgraha(!) samāptam || || śubham || || ❁ || ||

❁ || (fol. 22vb8–9)

Microfilm Details

Reel No. B 437/15

Date of Filming 02-04-1989

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 29-04-2009

Bibliography